Considerations To Know About bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा

ಶೃಂಗಿಮಕರವಜ್ರೇಷು ಜ್ವರಾದಿವ್ಯಾಧಿವಹ್ನಿಷು

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः । 

तस्य नाम तु देवेशि देवा गायन्ति भावुकाः ।



श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य यत् ।

एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥ ३॥

ನಾಗಂ ಘಣ್ಟಾಂ ಕಪಾಲಂ ಕರಸರಸಿರುಹೈರ್ವಿಭ್ರತಂ ಭೀಮದಂಷ್ಟ್ರಂ

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥

वेदादिबीजमादाय भगमान् तदनन्तरम् ॥ १७॥

शत्रु के द्वारा here किये हुए मारण, मोहन, उच्चाटन आदि तंत्र दोष नष्ट होते है, उनसें रक्षा होती है।



असीतामगह: सिरह पातु ललाट रुरूः भैरव्ह

Report this wiki page